B 385-73 Navarātrapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 385/73
Title: Navarātrapūjāvidhi
Dimensions: 21.7 x 7.5 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 2/77
Remarks: or Navadurgādidhyānamantra; A 1293/20


Reel No. B 385-73 Inventory No. 46166

Title Navarātripūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

DeitiesPlace Illustration Exposure

caṇḍikāmurasacaṇḍikā1

brahmāyaṇībhādāsikvabrahmāyanī3

rudrāyanijahlārudrayanī4

kumālikvarākhukaumārī5

viṣṇuviśvakaṃgāvaiṣṇavī6

varāhikvāchevārāhī7

indrāyaṇicākvaindrāyaṇī8

cāmuṇdāināyakvacāmuṇḍā9

mahālakṣmīyātāgāmahālakṣmī10

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 21.7 x 7.5 cm

Folios 16

Lines per Folio 5

Illustrations 9

Place of Deposit NAK

Accession No. 2/77

Manuscript Features

Excerpts

Beginning

❖ oṁ nama śrīcaṇḍīkāyai ||

navarātravidhī(2) pujā jope ||

gurumaṇḍala, deguri, kupa(3)devapujā ||

ākaṣana, dhupa, asnāna(4) candanādi,

jajama svāna, caṇḍīkā de(5)gulīḥ || ||

namaḥ śrīcaṇḍīkāyaiḥ || || (b1)

akhaṃṇḍamaṇḍalākālā, vyāpitaṃ sa calācalaṃ,

tatpadaṃ daśita(2) yena, tasmai śrīguruve namaḥ ||

guru burddha guru dharma, guru saghaṃ tathai(3)va ca,

guru vajadharaśceva, guru rvve namāmyahaṃḥ || ||

oṁ viḥ(4)vindu pheṭ maṭ dyakādyā ca, sighratantrāruṇānnibhaṃ |

ugracaṇḍāḥ(5) gacchandevi dhyāna puṣpa namastuteḥ || ||

oṁ hrīṁ śrīṁ huṁ ha mahā me (exp. 2t1–b5)

khaḍga thāpanā yāyaḥ || || (exp. 12t1)

End

cāmuṇḍā raktavāyuve, yakāra visaṃbhaḥ(3)vā,

svāyudhā vindupātrañca namaste muṇḍavāhanī || ||

mahālaḥ(4)kṣmīśānanīlābhā, śakāravījasaṃbhavā,

svāyudhā vindupātra(5)ñca, namaste siṃhavāhanī || ||

harasira x || ||

thvari cārana || (exp. 16b2–5)

Colophon

(fol. )

Microfilm Details

Reel No. B 385/73

Date of Filming 15-01-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks A 1293/20

Catalogued by KT/RS

Date 21–03–2005

Bibliography